सुबन्तावली ?चपत्

Roma

पुमान्एकद्विबहु
प्रथमाचपन् चपन्तौ चपन्तः
सम्बोधनम्चपन् चपन्तौ चपन्तः
द्वितीयाचपन्तम् चपन्तौ चपतः
तृतीयाचपता चपद्भ्याम् चपद्भिः
चतुर्थीचपते चपद्भ्याम् चपद्भ्यः
पञ्चमीचपतः चपद्भ्याम् चपद्भ्यः
षष्ठीचपतः चपतोः चपताम्
सप्तमीचपति चपतोः चपत्सु

समास चपत्

अव्यय ॰चपन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria