Declension table of ?capantī

Deva

FeminineSingularDualPlural
Nominativecapantī capantyau capantyaḥ
Vocativecapanti capantyau capantyaḥ
Accusativecapantīm capantyau capantīḥ
Instrumentalcapantyā capantībhyām capantībhiḥ
Dativecapantyai capantībhyām capantībhyaḥ
Ablativecapantyāḥ capantībhyām capantībhyaḥ
Genitivecapantyāḥ capantyoḥ capantīnām
Locativecapantyām capantyoḥ capantīṣu

Compound capanti - capantī -

Adverb -capanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria