सुबन्तावली ?चपलाक्ष

Roma

पुमान्एकद्विबहु
प्रथमाचपलाक्षः चपलाक्षौ चपलाक्षाः
सम्बोधनम्चपलाक्ष चपलाक्षौ चपलाक्षाः
द्वितीयाचपलाक्षम् चपलाक्षौ चपलाक्षान्
तृतीयाचपलाक्षेण चपलाक्षाभ्याम् चपलाक्षैः चपलाक्षेभिः
चतुर्थीचपलाक्षाय चपलाक्षाभ्याम् चपलाक्षेभ्यः
पञ्चमीचपलाक्षात् चपलाक्षाभ्याम् चपलाक्षेभ्यः
षष्ठीचपलाक्षस्य चपलाक्षयोः चपलाक्षाणाम्
सप्तमीचपलाक्षे चपलाक्षयोः चपलाक्षेषु

समास चपलाक्ष

अव्यय ॰चपलाक्षम् ॰चपलाक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria