Declension table of ?cantavatī

Deva

FeminineSingularDualPlural
Nominativecantavatī cantavatyau cantavatyaḥ
Vocativecantavati cantavatyau cantavatyaḥ
Accusativecantavatīm cantavatyau cantavatīḥ
Instrumentalcantavatyā cantavatībhyām cantavatībhiḥ
Dativecantavatyai cantavatībhyām cantavatībhyaḥ
Ablativecantavatyāḥ cantavatībhyām cantavatībhyaḥ
Genitivecantavatyāḥ cantavatyoḥ cantavatīnām
Locativecantavatyām cantavatyoḥ cantavatīṣu

Compound cantavati - cantavatī -

Adverb -cantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria