Declension table of ?cantavat

Deva

MasculineSingularDualPlural
Nominativecantavān cantavantau cantavantaḥ
Vocativecantavan cantavantau cantavantaḥ
Accusativecantavantam cantavantau cantavataḥ
Instrumentalcantavatā cantavadbhyām cantavadbhiḥ
Dativecantavate cantavadbhyām cantavadbhyaḥ
Ablativecantavataḥ cantavadbhyām cantavadbhyaḥ
Genitivecantavataḥ cantavatoḥ cantavatām
Locativecantavati cantavatoḥ cantavatsu

Compound cantavat -

Adverb -cantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria