Declension table of ?canta

Deva

NeuterSingularDualPlural
Nominativecantam cante cantāni
Vocativecanta cante cantāni
Accusativecantam cante cantāni
Instrumentalcantena cantābhyām cantaiḥ
Dativecantāya cantābhyām cantebhyaḥ
Ablativecantāt cantābhyām cantebhyaḥ
Genitivecantasya cantayoḥ cantānām
Locativecante cantayoḥ canteṣu

Compound canta -

Adverb -cantam -cantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria