Declension table of ?cannuvat

Deva

NeuterSingularDualPlural
Nominativecannuvat cannuvantī cannuvatī cannuvanti
Vocativecannuvat cannuvantī cannuvatī cannuvanti
Accusativecannuvat cannuvantī cannuvatī cannuvanti
Instrumentalcannuvatā cannuvadbhyām cannuvadbhiḥ
Dativecannuvate cannuvadbhyām cannuvadbhyaḥ
Ablativecannuvataḥ cannuvadbhyām cannuvadbhyaḥ
Genitivecannuvataḥ cannuvatoḥ cannuvatām
Locativecannuvati cannuvatoḥ cannuvatsu

Adverb -cannuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria