Declension table of ?cannuvat

Deva

MasculineSingularDualPlural
Nominativecannuvan cannuvantau cannuvantaḥ
Vocativecannuvan cannuvantau cannuvantaḥ
Accusativecannuvantam cannuvantau cannuvataḥ
Instrumentalcannuvatā cannuvadbhyām cannuvadbhiḥ
Dativecannuvate cannuvadbhyām cannuvadbhyaḥ
Ablativecannuvataḥ cannuvadbhyām cannuvadbhyaḥ
Genitivecannuvataḥ cannuvatoḥ cannuvatām
Locativecannuvati cannuvatoḥ cannuvatsu

Compound cannuvat -

Adverb -cannuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria