Declension table of cannibhaṭṭa

Deva

MasculineSingularDualPlural
Nominativecannibhaṭṭaḥ cannibhaṭṭau cannibhaṭṭāḥ
Vocativecannibhaṭṭa cannibhaṭṭau cannibhaṭṭāḥ
Accusativecannibhaṭṭam cannibhaṭṭau cannibhaṭṭān
Instrumentalcannibhaṭṭena cannibhaṭṭābhyām cannibhaṭṭaiḥ cannibhaṭṭebhiḥ
Dativecannibhaṭṭāya cannibhaṭṭābhyām cannibhaṭṭebhyaḥ
Ablativecannibhaṭṭāt cannibhaṭṭābhyām cannibhaṭṭebhyaḥ
Genitivecannibhaṭṭasya cannibhaṭṭayoḥ cannibhaṭṭānām
Locativecannibhaṭṭe cannibhaṭṭayoḥ cannibhaṭṭeṣu

Compound cannibhaṭṭa -

Adverb -cannibhaṭṭam -cannibhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria