Declension table of ?caniṣyat

Deva

NeuterSingularDualPlural
Nominativecaniṣyat caniṣyantī caniṣyatī caniṣyanti
Vocativecaniṣyat caniṣyantī caniṣyatī caniṣyanti
Accusativecaniṣyat caniṣyantī caniṣyatī caniṣyanti
Instrumentalcaniṣyatā caniṣyadbhyām caniṣyadbhiḥ
Dativecaniṣyate caniṣyadbhyām caniṣyadbhyaḥ
Ablativecaniṣyataḥ caniṣyadbhyām caniṣyadbhyaḥ
Genitivecaniṣyataḥ caniṣyatoḥ caniṣyatām
Locativecaniṣyati caniṣyatoḥ caniṣyatsu

Adverb -caniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria