Declension table of ?caniṣyat

Deva

MasculineSingularDualPlural
Nominativecaniṣyan caniṣyantau caniṣyantaḥ
Vocativecaniṣyan caniṣyantau caniṣyantaḥ
Accusativecaniṣyantam caniṣyantau caniṣyataḥ
Instrumentalcaniṣyatā caniṣyadbhyām caniṣyadbhiḥ
Dativecaniṣyate caniṣyadbhyām caniṣyadbhyaḥ
Ablativecaniṣyataḥ caniṣyadbhyām caniṣyadbhyaḥ
Genitivecaniṣyataḥ caniṣyatoḥ caniṣyatām
Locativecaniṣyati caniṣyatoḥ caniṣyatsu

Compound caniṣyat -

Adverb -caniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria