Declension table of ?caniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecaniṣyamāṇaḥ caniṣyamāṇau caniṣyamāṇāḥ
Vocativecaniṣyamāṇa caniṣyamāṇau caniṣyamāṇāḥ
Accusativecaniṣyamāṇam caniṣyamāṇau caniṣyamāṇān
Instrumentalcaniṣyamāṇena caniṣyamāṇābhyām caniṣyamāṇaiḥ caniṣyamāṇebhiḥ
Dativecaniṣyamāṇāya caniṣyamāṇābhyām caniṣyamāṇebhyaḥ
Ablativecaniṣyamāṇāt caniṣyamāṇābhyām caniṣyamāṇebhyaḥ
Genitivecaniṣyamāṇasya caniṣyamāṇayoḥ caniṣyamāṇānām
Locativecaniṣyamāṇe caniṣyamāṇayoḥ caniṣyamāṇeṣu

Compound caniṣyamāṇa -

Adverb -caniṣyamāṇam -caniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria