Declension table of ?candyamāna

Deva

MasculineSingularDualPlural
Nominativecandyamānaḥ candyamānau candyamānāḥ
Vocativecandyamāna candyamānau candyamānāḥ
Accusativecandyamānam candyamānau candyamānān
Instrumentalcandyamānena candyamānābhyām candyamānaiḥ candyamānebhiḥ
Dativecandyamānāya candyamānābhyām candyamānebhyaḥ
Ablativecandyamānāt candyamānābhyām candyamānebhyaḥ
Genitivecandyamānasya candyamānayoḥ candyamānānām
Locativecandyamāne candyamānayoḥ candyamāneṣu

Compound candyamāna -

Adverb -candyamānam -candyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria