सुबन्तावली ?चन्द्रिकापायिन्

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रिकापायी चन्द्रिकापायिणौ चन्द्रिकापायिणः
सम्बोधनम्चन्द्रिकापायिन् चन्द्रिकापायिणौ चन्द्रिकापायिणः
द्वितीयाचन्द्रिकापायिणम् चन्द्रिकापायिणौ चन्द्रिकापायिणः
तृतीयाचन्द्रिकापायिणा चन्द्रिकापायिभ्याम् चन्द्रिकापायिभिः
चतुर्थीचन्द्रिकापायिणे चन्द्रिकापायिभ्याम् चन्द्रिकापायिभ्यः
पञ्चमीचन्द्रिकापायिणः चन्द्रिकापायिभ्याम् चन्द्रिकापायिभ्यः
षष्ठीचन्द्रिकापायिणः चन्द्रिकापायिणोः चन्द्रिकापायिणाम्
सप्तमीचन्द्रिकापायिणि चन्द्रिकापायिणोः चन्द्रिकापायिषु

समास चन्द्रिकापायि

अव्यय ॰चन्द्रिकापायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria