सुबन्तावली चन्द्रिकाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रिकाचार्यः चन्द्रिकाचार्यौ चन्द्रिकाचार्याः
सम्बोधनम्चन्द्रिकाचार्य चन्द्रिकाचार्यौ चन्द्रिकाचार्याः
द्वितीयाचन्द्रिकाचार्यम् चन्द्रिकाचार्यौ चन्द्रिकाचार्यान्
तृतीयाचन्द्रिकाचार्येण चन्द्रिकाचार्याभ्याम् चन्द्रिकाचार्यैः चन्द्रिकाचार्येभिः
चतुर्थीचन्द्रिकाचार्याय चन्द्रिकाचार्याभ्याम् चन्द्रिकाचार्येभ्यः
पञ्चमीचन्द्रिकाचार्यात् चन्द्रिकाचार्याभ्याम् चन्द्रिकाचार्येभ्यः
षष्ठीचन्द्रिकाचार्यस्य चन्द्रिकाचार्ययोः चन्द्रिकाचार्याणाम्
सप्तमीचन्द्रिकाचार्ये चन्द्रिकाचार्ययोः चन्द्रिकाचार्येषु

समास चन्द्रिकाचार्य

अव्यय ॰चन्द्रिकाचार्यम् ॰चन्द्रिकाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria