Declension table of candrikācārya

Deva

MasculineSingularDualPlural
Nominativecandrikācāryaḥ candrikācāryau candrikācāryāḥ
Vocativecandrikācārya candrikācāryau candrikācāryāḥ
Accusativecandrikācāryam candrikācāryau candrikācāryān
Instrumentalcandrikācāryeṇa candrikācāryābhyām candrikācāryaiḥ candrikācāryebhiḥ
Dativecandrikācāryāya candrikācāryābhyām candrikācāryebhyaḥ
Ablativecandrikācāryāt candrikācāryābhyām candrikācāryebhyaḥ
Genitivecandrikācāryasya candrikācāryayoḥ candrikācāryāṇām
Locativecandrikācārye candrikācāryayoḥ candrikācāryeṣu

Compound candrikācārya -

Adverb -candrikācāryam -candrikācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria