Declension table of ?candraśekharā

Deva

FeminineSingularDualPlural
Nominativecandraśekharā candraśekhare candraśekharāḥ
Vocativecandraśekhare candraśekhare candraśekharāḥ
Accusativecandraśekharām candraśekhare candraśekharāḥ
Instrumentalcandraśekharayā candraśekharābhyām candraśekharābhiḥ
Dativecandraśekharāyai candraśekharābhyām candraśekharābhyaḥ
Ablativecandraśekharāyāḥ candraśekharābhyām candraśekharābhyaḥ
Genitivecandraśekharāyāḥ candraśekharayoḥ candraśekharāṇām
Locativecandraśekharāyām candraśekharayoḥ candraśekharāsu

Adverb -candraśekharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria