सुबन्तावली ?चन्द्रविज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रविज्ञः चन्द्रविज्ञौ चन्द्रविज्ञाः
सम्बोधनम्चन्द्रविज्ञ चन्द्रविज्ञौ चन्द्रविज्ञाः
द्वितीयाचन्द्रविज्ञम् चन्द्रविज्ञौ चन्द्रविज्ञान्
तृतीयाचन्द्रविज्ञेन चन्द्रविज्ञाभ्याम् चन्द्रविज्ञैः चन्द्रविज्ञेभिः
चतुर्थीचन्द्रविज्ञाय चन्द्रविज्ञाभ्याम् चन्द्रविज्ञेभ्यः
पञ्चमीचन्द्रविज्ञात् चन्द्रविज्ञाभ्याम् चन्द्रविज्ञेभ्यः
षष्ठीचन्द्रविज्ञस्य चन्द्रविज्ञयोः चन्द्रविज्ञानाम्
सप्तमीचन्द्रविज्ञे चन्द्रविज्ञयोः चन्द्रविज्ञेषु

समास चन्द्रविज्ञ

अव्यय ॰चन्द्रविज्ञम् ॰चन्द्रविज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria