Declension table of candravat

Deva

MasculineSingularDualPlural
Nominativecandravān candravantau candravantaḥ
Vocativecandravan candravantau candravantaḥ
Accusativecandravantam candravantau candravataḥ
Instrumentalcandravatā candravadbhyām candravadbhiḥ
Dativecandravate candravadbhyām candravadbhyaḥ
Ablativecandravataḥ candravadbhyām candravadbhyaḥ
Genitivecandravataḥ candravatoḥ candravatām
Locativecandravati candravatoḥ candravatsu

Compound candravat -

Adverb -candravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria