Declension table of candravarman

Deva

MasculineSingularDualPlural
Nominativecandravarmā candravarmāṇau candravarmāṇaḥ
Vocativecandravarman candravarmāṇau candravarmāṇaḥ
Accusativecandravarmāṇam candravarmāṇau candravarmaṇaḥ
Instrumentalcandravarmaṇā candravarmabhyām candravarmabhiḥ
Dativecandravarmaṇe candravarmabhyām candravarmabhyaḥ
Ablativecandravarmaṇaḥ candravarmabhyām candravarmabhyaḥ
Genitivecandravarmaṇaḥ candravarmaṇoḥ candravarmaṇām
Locativecandravarmaṇi candravarmaṇoḥ candravarmasu

Compound candravarma -

Adverb -candravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria