सुबन्तावली ?चन्द्रवर्चस

Roma

नपुंसकम्एकद्विबहु
प्रथमाचन्द्रवर्चसम् चन्द्रवर्चसे चन्द्रवर्चसानि
सम्बोधनम्चन्द्रवर्चस चन्द्रवर्चसे चन्द्रवर्चसानि
द्वितीयाचन्द्रवर्चसम् चन्द्रवर्चसे चन्द्रवर्चसानि
तृतीयाचन्द्रवर्चसेन चन्द्रवर्चसाभ्याम् चन्द्रवर्चसैः
चतुर्थीचन्द्रवर्चसाय चन्द्रवर्चसाभ्याम् चन्द्रवर्चसेभ्यः
पञ्चमीचन्द्रवर्चसात् चन्द्रवर्चसाभ्याम् चन्द्रवर्चसेभ्यः
षष्ठीचन्द्रवर्चसस्य चन्द्रवर्चसयोः चन्द्रवर्चसानाम्
सप्तमीचन्द्रवर्चसे चन्द्रवर्चसयोः चन्द्रवर्चसेषु

समास चन्द्रवर्चस

अव्यय ॰चन्द्रवर्चसम् ॰चन्द्रवर्चसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria