Declension table of candravarṇa

Deva

NeuterSingularDualPlural
Nominativecandravarṇam candravarṇe candravarṇāni
Vocativecandravarṇa candravarṇe candravarṇāni
Accusativecandravarṇam candravarṇe candravarṇāni
Instrumentalcandravarṇena candravarṇābhyām candravarṇaiḥ
Dativecandravarṇāya candravarṇābhyām candravarṇebhyaḥ
Ablativecandravarṇāt candravarṇābhyām candravarṇebhyaḥ
Genitivecandravarṇasya candravarṇayoḥ candravarṇānām
Locativecandravarṇe candravarṇayoḥ candravarṇeṣu

Compound candravarṇa -

Adverb -candravarṇam -candravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria