Declension table of candravākya

Deva

NeuterSingularDualPlural
Nominativecandravākyam candravākye candravākyāṇi
Vocativecandravākya candravākye candravākyāṇi
Accusativecandravākyam candravākye candravākyāṇi
Instrumentalcandravākyeṇa candravākyābhyām candravākyaiḥ
Dativecandravākyāya candravākyābhyām candravākyebhyaḥ
Ablativecandravākyāt candravākyābhyām candravākyebhyaḥ
Genitivecandravākyasya candravākyayoḥ candravākyāṇām
Locativecandravākye candravākyayoḥ candravākyeṣu

Compound candravākya -

Adverb -candravākyam -candravākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria