Declension table of candravaṃśa

Deva

MasculineSingularDualPlural
Nominativecandravaṃśaḥ candravaṃśau candravaṃśāḥ
Vocativecandravaṃśa candravaṃśau candravaṃśāḥ
Accusativecandravaṃśam candravaṃśau candravaṃśān
Instrumentalcandravaṃśena candravaṃśābhyām candravaṃśaiḥ candravaṃśebhiḥ
Dativecandravaṃśāya candravaṃśābhyām candravaṃśebhyaḥ
Ablativecandravaṃśāt candravaṃśābhyām candravaṃśebhyaḥ
Genitivecandravaṃśasya candravaṃśayoḥ candravaṃśānām
Locativecandravaṃśe candravaṃśayoḥ candravaṃśeṣu

Compound candravaṃśa -

Adverb -candravaṃśam -candravaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria