Declension table of candrasiṃha

Deva

MasculineSingularDualPlural
Nominativecandrasiṃhaḥ candrasiṃhau candrasiṃhāḥ
Vocativecandrasiṃha candrasiṃhau candrasiṃhāḥ
Accusativecandrasiṃham candrasiṃhau candrasiṃhān
Instrumentalcandrasiṃhena candrasiṃhābhyām candrasiṃhaiḥ candrasiṃhebhiḥ
Dativecandrasiṃhāya candrasiṃhābhyām candrasiṃhebhyaḥ
Ablativecandrasiṃhāt candrasiṃhābhyām candrasiṃhebhyaḥ
Genitivecandrasiṃhasya candrasiṃhayoḥ candrasiṃhānām
Locativecandrasiṃhe candrasiṃhayoḥ candrasiṃheṣu

Compound candrasiṃha -

Adverb -candrasiṃham -candrasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria