Declension table of candrasena

Deva

MasculineSingularDualPlural
Nominativecandrasenaḥ candrasenau candrasenāḥ
Vocativecandrasena candrasenau candrasenāḥ
Accusativecandrasenam candrasenau candrasenān
Instrumentalcandrasenena candrasenābhyām candrasenaiḥ candrasenebhiḥ
Dativecandrasenāya candrasenābhyām candrasenebhyaḥ
Ablativecandrasenāt candrasenābhyām candrasenebhyaḥ
Genitivecandrasenasya candrasenayoḥ candrasenānām
Locativecandrasene candrasenayoḥ candraseneṣu

Compound candrasena -

Adverb -candrasenam -candrasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria