सुबन्तावली ?चन्द्रप्रभाव

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रप्रभावः चन्द्रप्रभावौ चन्द्रप्रभावाः
सम्बोधनम्चन्द्रप्रभाव चन्द्रप्रभावौ चन्द्रप्रभावाः
द्वितीयाचन्द्रप्रभावम् चन्द्रप्रभावौ चन्द्रप्रभावान्
तृतीयाचन्द्रप्रभावेण चन्द्रप्रभावाभ्याम् चन्द्रप्रभावैः चन्द्रप्रभावेभिः
चतुर्थीचन्द्रप्रभावाय चन्द्रप्रभावाभ्याम् चन्द्रप्रभावेभ्यः
पञ्चमीचन्द्रप्रभावात् चन्द्रप्रभावाभ्याम् चन्द्रप्रभावेभ्यः
षष्ठीचन्द्रप्रभावस्य चन्द्रप्रभावयोः चन्द्रप्रभावाणाम्
सप्तमीचन्द्रप्रभावे चन्द्रप्रभावयोः चन्द्रप्रभावेषु

समास चन्द्रप्रभाव

अव्यय ॰चन्द्रप्रभावम् ॰चन्द्रप्रभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria