सुबन्तावली चन्द्रपालित

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रपालितः चन्द्रपालितौ चन्द्रपालिताः
सम्बोधनम्चन्द्रपालित चन्द्रपालितौ चन्द्रपालिताः
द्वितीयाचन्द्रपालितम् चन्द्रपालितौ चन्द्रपालितान्
तृतीयाचन्द्रपालितेन चन्द्रपालिताभ्याम् चन्द्रपालितैः चन्द्रपालितेभिः
चतुर्थीचन्द्रपालिताय चन्द्रपालिताभ्याम् चन्द्रपालितेभ्यः
पञ्चमीचन्द्रपालितात् चन्द्रपालिताभ्याम् चन्द्रपालितेभ्यः
षष्ठीचन्द्रपालितस्य चन्द्रपालितयोः चन्द्रपालितानाम्
सप्तमीचन्द्रपालिते चन्द्रपालितयोः चन्द्रपालितेषु

समास चन्द्रपालित

अव्यय ॰चन्द्रपालितम् ॰चन्द्रपालितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria