Declension table of candramukha

Deva

NeuterSingularDualPlural
Nominativecandramukham candramukhe candramukhāṇi
Vocativecandramukha candramukhe candramukhāṇi
Accusativecandramukham candramukhe candramukhāṇi
Instrumentalcandramukheṇa candramukhābhyām candramukhaiḥ
Dativecandramukhāya candramukhābhyām candramukhebhyaḥ
Ablativecandramukhāt candramukhābhyām candramukhebhyaḥ
Genitivecandramukhasya candramukhayoḥ candramukhāṇām
Locativecandramukhe candramukhayoḥ candramukheṣu

Compound candramukha -

Adverb -candramukham -candramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria