Declension table of candramukha

Deva

MasculineSingularDualPlural
Nominativecandramukhaḥ candramukhau candramukhāḥ
Vocativecandramukha candramukhau candramukhāḥ
Accusativecandramukham candramukhau candramukhān
Instrumentalcandramukheṇa candramukhābhyām candramukhaiḥ candramukhebhiḥ
Dativecandramukhāya candramukhābhyām candramukhebhyaḥ
Ablativecandramukhāt candramukhābhyām candramukhebhyaḥ
Genitivecandramukhasya candramukhayoḥ candramukhāṇām
Locativecandramukhe candramukhayoḥ candramukheṣu

Compound candramukha -

Adverb -candramukham -candramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria