Declension table of candramaulīśvara

Deva

MasculineSingularDualPlural
Nominativecandramaulīśvaraḥ candramaulīśvarau candramaulīśvarāḥ
Vocativecandramaulīśvara candramaulīśvarau candramaulīśvarāḥ
Accusativecandramaulīśvaram candramaulīśvarau candramaulīśvarān
Instrumentalcandramaulīśvareṇa candramaulīśvarābhyām candramaulīśvaraiḥ candramaulīśvarebhiḥ
Dativecandramaulīśvarāya candramaulīśvarābhyām candramaulīśvarebhyaḥ
Ablativecandramaulīśvarāt candramaulīśvarābhyām candramaulīśvarebhyaḥ
Genitivecandramaulīśvarasya candramaulīśvarayoḥ candramaulīśvarāṇām
Locativecandramaulīśvare candramaulīśvarayoḥ candramaulīśvareṣu

Compound candramaulīśvara -

Adverb -candramaulīśvaram -candramaulīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria