Declension table of candramāsa

Deva

MasculineSingularDualPlural
Nominativecandramāsaḥ candramāsau candramāsāḥ
Vocativecandramāsa candramāsau candramāsāḥ
Accusativecandramāsam candramāsau candramāsān
Instrumentalcandramāsena candramāsābhyām candramāsaiḥ candramāsebhiḥ
Dativecandramāsāya candramāsābhyām candramāsebhyaḥ
Ablativecandramāsāt candramāsābhyām candramāsebhyaḥ
Genitivecandramāsasya candramāsayoḥ candramāsānām
Locativecandramāse candramāsayoḥ candramāseṣu

Compound candramāsa -

Adverb -candramāsam -candramāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria