सुबन्तावली ?चन्द्रकुण्ड

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रकुण्डः चन्द्रकुण्डौ चन्द्रकुण्डाः
सम्बोधनम्चन्द्रकुण्ड चन्द्रकुण्डौ चन्द्रकुण्डाः
द्वितीयाचन्द्रकुण्डम् चन्द्रकुण्डौ चन्द्रकुण्डान्
तृतीयाचन्द्रकुण्डेन चन्द्रकुण्डाभ्याम् चन्द्रकुण्डैः चन्द्रकुण्डेभिः
चतुर्थीचन्द्रकुण्डाय चन्द्रकुण्डाभ्याम् चन्द्रकुण्डेभ्यः
पञ्चमीचन्द्रकुण्डात् चन्द्रकुण्डाभ्याम् चन्द्रकुण्डेभ्यः
षष्ठीचन्द्रकुण्डस्य चन्द्रकुण्डयोः चन्द्रकुण्डानाम्
सप्तमीचन्द्रकुण्डे चन्द्रकुण्डयोः चन्द्रकुण्डेषु

समास चन्द्रकुण्ड

अव्यय ॰चन्द्रकुण्डम् ॰चन्द्रकुण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria