सुबन्तावली ?चन्द्रक्रीड

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रक्रीडः चन्द्रक्रीडौ चन्द्रक्रीडाः
सम्बोधनम्चन्द्रक्रीड चन्द्रक्रीडौ चन्द्रक्रीडाः
द्वितीयाचन्द्रक्रीडम् चन्द्रक्रीडौ चन्द्रक्रीडान्
तृतीयाचन्द्रक्रीडेन चन्द्रक्रीडाभ्याम् चन्द्रक्रीडैः चन्द्रक्रीडेभिः
चतुर्थीचन्द्रक्रीडाय चन्द्रक्रीडाभ्याम् चन्द्रक्रीडेभ्यः
पञ्चमीचन्द्रक्रीडात् चन्द्रक्रीडाभ्याम् चन्द्रक्रीडेभ्यः
षष्ठीचन्द्रक्रीडस्य चन्द्रक्रीडयोः चन्द्रक्रीडानाम्
सप्तमीचन्द्रक्रीडे चन्द्रक्रीडयोः चन्द्रक्रीडेषु

समास चन्द्रक्रीड

अव्यय ॰चन्द्रक्रीडम् ॰चन्द्रक्रीडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria