Declension table of candrakavat

Deva

MasculineSingularDualPlural
Nominativecandrakavān candrakavantau candrakavantaḥ
Vocativecandrakavan candrakavantau candrakavantaḥ
Accusativecandrakavantam candrakavantau candrakavataḥ
Instrumentalcandrakavatā candrakavadbhyām candrakavadbhiḥ
Dativecandrakavate candrakavadbhyām candrakavadbhyaḥ
Ablativecandrakavataḥ candrakavadbhyām candrakavadbhyaḥ
Genitivecandrakavataḥ candrakavatoḥ candrakavatām
Locativecandrakavati candrakavatoḥ candrakavatsu

Compound candrakavat -

Adverb -candrakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria