Declension table of candrakalā

Deva

FeminineSingularDualPlural
Nominativecandrakalā candrakale candrakalāḥ
Vocativecandrakale candrakale candrakalāḥ
Accusativecandrakalām candrakale candrakalāḥ
Instrumentalcandrakalayā candrakalābhyām candrakalābhiḥ
Dativecandrakalāyai candrakalābhyām candrakalābhyaḥ
Ablativecandrakalāyāḥ candrakalābhyām candrakalābhyaḥ
Genitivecandrakalāyāḥ candrakalayoḥ candrakalānām
Locativecandrakalāyām candrakalayoḥ candrakalāsu

Adverb -candrakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria