Declension table of candrakānti

Deva

FeminineSingularDualPlural
Nominativecandrakāntiḥ candrakāntī candrakāntayaḥ
Vocativecandrakānte candrakāntī candrakāntayaḥ
Accusativecandrakāntim candrakāntī candrakāntīḥ
Instrumentalcandrakāntyā candrakāntibhyām candrakāntibhiḥ
Dativecandrakāntyai candrakāntaye candrakāntibhyām candrakāntibhyaḥ
Ablativecandrakāntyāḥ candrakānteḥ candrakāntibhyām candrakāntibhyaḥ
Genitivecandrakāntyāḥ candrakānteḥ candrakāntyoḥ candrakāntīnām
Locativecandrakāntyām candrakāntau candrakāntyoḥ candrakāntiṣu

Compound candrakānti -

Adverb -candrakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria