सुबन्तावली ?चन्द्रहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रहन्ता चन्द्रहन्तारौ चन्द्रहन्तारः
सम्बोधनम्चन्द्रहन्तः चन्द्रहन्तारौ चन्द्रहन्तारः
द्वितीयाचन्द्रहन्तारम् चन्द्रहन्तारौ चन्द्रहन्तॄन्
तृतीयाचन्द्रहन्त्रा चन्द्रहन्तृभ्याम् चन्द्रहन्तृभिः
चतुर्थीचन्द्रहन्त्रे चन्द्रहन्तृभ्याम् चन्द्रहन्तृभ्यः
पञ्चमीचन्द्रहन्तुः चन्द्रहन्तृभ्याम् चन्द्रहन्तृभ्यः
षष्ठीचन्द्रहन्तुः चन्द्रहन्त्रोः चन्द्रहन्तॄणाम्
सप्तमीचन्द्रहन्तरि चन्द्रहन्त्रोः चन्द्रहन्तृषु

समास चन्द्रहन्तृ

अव्यय ॰चन्द्रहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria