Declension table of candragomin

Deva

MasculineSingularDualPlural
Nominativecandragomī candragomiṇau candragomiṇaḥ
Vocativecandragomin candragomiṇau candragomiṇaḥ
Accusativecandragomiṇam candragomiṇau candragomiṇaḥ
Instrumentalcandragomiṇā candragomibhyām candragomibhiḥ
Dativecandragomiṇe candragomibhyām candragomibhyaḥ
Ablativecandragomiṇaḥ candragomibhyām candragomibhyaḥ
Genitivecandragomiṇaḥ candragomiṇoḥ candragomiṇām
Locativecandragomiṇi candragomiṇoḥ candragomiṣu

Compound candragomi -

Adverb -candragomi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria