सुबन्तावली ?चन्द्रार्कमर्दन

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रार्कमर्दनः चन्द्रार्कमर्दनौ चन्द्रार्कमर्दनाः
सम्बोधनम्चन्द्रार्कमर्दन चन्द्रार्कमर्दनौ चन्द्रार्कमर्दनाः
द्वितीयाचन्द्रार्कमर्दनम् चन्द्रार्कमर्दनौ चन्द्रार्कमर्दनान्
तृतीयाचन्द्रार्कमर्दनेन चन्द्रार्कमर्दनाभ्याम् चन्द्रार्कमर्दनैः चन्द्रार्कमर्दनेभिः
चतुर्थीचन्द्रार्कमर्दनाय चन्द्रार्कमर्दनाभ्याम् चन्द्रार्कमर्दनेभ्यः
पञ्चमीचन्द्रार्कमर्दनात् चन्द्रार्कमर्दनाभ्याम् चन्द्रार्कमर्दनेभ्यः
षष्ठीचन्द्रार्कमर्दनस्य चन्द्रार्कमर्दनयोः चन्द्रार्कमर्दनानाम्
सप्तमीचन्द्रार्कमर्दने चन्द्रार्कमर्दनयोः चन्द्रार्कमर्दनेषु

समास चन्द्रार्कमर्दन

अव्यय ॰चन्द्रार्कमर्दनम् ॰चन्द्रार्कमर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria