सुबन्तावली ?चन्द्रार्धमौलि

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रार्धमौलिः चन्द्रार्धमौली चन्द्रार्धमौलयः
सम्बोधनम्चन्द्रार्धमौले चन्द्रार्धमौली चन्द्रार्धमौलयः
द्वितीयाचन्द्रार्धमौलिम् चन्द्रार्धमौली चन्द्रार्धमौलीन्
तृतीयाचन्द्रार्धमौलिना चन्द्रार्धमौलिभ्याम् चन्द्रार्धमौलिभिः
चतुर्थीचन्द्रार्धमौलये चन्द्रार्धमौलिभ्याम् चन्द्रार्धमौलिभ्यः
पञ्चमीचन्द्रार्धमौलेः चन्द्रार्धमौलिभ्याम् चन्द्रार्धमौलिभ्यः
षष्ठीचन्द्रार्धमौलेः चन्द्रार्धमौल्योः चन्द्रार्धमौलीनाम्
सप्तमीचन्द्रार्धमौलौ चन्द्रार्धमौल्योः चन्द्रार्धमौलिषु

समास चन्द्रार्धमौलि

अव्यय ॰चन्द्रार्धमौलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria