सुबन्तावली ?चन्द्रार्धचूडामणि

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रार्धचूडामणिः चन्द्रार्धचूडामणी चन्द्रार्धचूडामणयः
सम्बोधनम्चन्द्रार्धचूडामणे चन्द्रार्धचूडामणी चन्द्रार्धचूडामणयः
द्वितीयाचन्द्रार्धचूडामणिम् चन्द्रार्धचूडामणी चन्द्रार्धचूडामणीन्
तृतीयाचन्द्रार्धचूडामणिना चन्द्रार्धचूडामणिभ्याम् चन्द्रार्धचूडामणिभिः
चतुर्थीचन्द्रार्धचूडामणये चन्द्रार्धचूडामणिभ्याम् चन्द्रार्धचूडामणिभ्यः
पञ्चमीचन्द्रार्धचूडामणेः चन्द्रार्धचूडामणिभ्याम् चन्द्रार्धचूडामणिभ्यः
षष्ठीचन्द्रार्धचूडामणेः चन्द्रार्धचूडामण्योः चन्द्रार्धचूडामणीनाम्
सप्तमीचन्द्रार्धचूडामणौ चन्द्रार्धचूडामण्योः चन्द्रार्धचूडामणिषु

समास चन्द्रार्धचूडामणि

अव्यय ॰चन्द्रार्धचूडामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria