Declension table of candrāpīḍa

Deva

MasculineSingularDualPlural
Nominativecandrāpīḍaḥ candrāpīḍau candrāpīḍāḥ
Vocativecandrāpīḍa candrāpīḍau candrāpīḍāḥ
Accusativecandrāpīḍam candrāpīḍau candrāpīḍān
Instrumentalcandrāpīḍena candrāpīḍābhyām candrāpīḍaiḥ candrāpīḍebhiḥ
Dativecandrāpīḍāya candrāpīḍābhyām candrāpīḍebhyaḥ
Ablativecandrāpīḍāt candrāpīḍābhyām candrāpīḍebhyaḥ
Genitivecandrāpīḍasya candrāpīḍayoḥ candrāpīḍānām
Locativecandrāpīḍe candrāpīḍayoḥ candrāpīḍeṣu

Compound candrāpīḍa -

Adverb -candrāpīḍam -candrāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria