Declension table of candrāmṛta

Deva

NeuterSingularDualPlural
Nominativecandrāmṛtam candrāmṛte candrāmṛtāni
Vocativecandrāmṛta candrāmṛte candrāmṛtāni
Accusativecandrāmṛtam candrāmṛte candrāmṛtāni
Instrumentalcandrāmṛtena candrāmṛtābhyām candrāmṛtaiḥ
Dativecandrāmṛtāya candrāmṛtābhyām candrāmṛtebhyaḥ
Ablativecandrāmṛtāt candrāmṛtābhyām candrāmṛtebhyaḥ
Genitivecandrāmṛtasya candrāmṛtayoḥ candrāmṛtānām
Locativecandrāmṛte candrāmṛtayoḥ candrāmṛteṣu

Compound candrāmṛta -

Adverb -candrāmṛtam -candrāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria