सुबन्तावली ?चन्द्राभवक्त्र

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्राभवक्त्रः चन्द्राभवक्त्रौ चन्द्राभवक्त्राः
सम्बोधनम्चन्द्राभवक्त्र चन्द्राभवक्त्रौ चन्द्राभवक्त्राः
द्वितीयाचन्द्राभवक्त्रम् चन्द्राभवक्त्रौ चन्द्राभवक्त्रान्
तृतीयाचन्द्राभवक्त्रेण चन्द्राभवक्त्राभ्याम् चन्द्राभवक्त्रैः चन्द्राभवक्त्रेभिः
चतुर्थीचन्द्राभवक्त्राय चन्द्राभवक्त्राभ्याम् चन्द्राभवक्त्रेभ्यः
पञ्चमीचन्द्राभवक्त्रात् चन्द्राभवक्त्राभ्याम् चन्द्राभवक्त्रेभ्यः
षष्ठीचन्द्राभवक्त्रस्य चन्द्राभवक्त्रयोः चन्द्राभवक्त्राणाम्
सप्तमीचन्द्राभवक्त्रे चन्द्राभवक्त्रयोः चन्द्राभवक्त्रेषु

समास चन्द्राभवक्त्र

अव्यय ॰चन्द्राभवक्त्रम् ॰चन्द्राभवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria