Declension table of ?canditavatī

Deva

FeminineSingularDualPlural
Nominativecanditavatī canditavatyau canditavatyaḥ
Vocativecanditavati canditavatyau canditavatyaḥ
Accusativecanditavatīm canditavatyau canditavatīḥ
Instrumentalcanditavatyā canditavatībhyām canditavatībhiḥ
Dativecanditavatyai canditavatībhyām canditavatībhyaḥ
Ablativecanditavatyāḥ canditavatībhyām canditavatībhyaḥ
Genitivecanditavatyāḥ canditavatyoḥ canditavatīnām
Locativecanditavatyām canditavatyoḥ canditavatīṣu

Compound canditavati - canditavatī -

Adverb -canditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria