Declension table of ?canditavat

Deva

NeuterSingularDualPlural
Nominativecanditavat canditavantī canditavatī canditavanti
Vocativecanditavat canditavantī canditavatī canditavanti
Accusativecanditavat canditavantī canditavatī canditavanti
Instrumentalcanditavatā canditavadbhyām canditavadbhiḥ
Dativecanditavate canditavadbhyām canditavadbhyaḥ
Ablativecanditavataḥ canditavadbhyām canditavadbhyaḥ
Genitivecanditavataḥ canditavatoḥ canditavatām
Locativecanditavati canditavatoḥ canditavatsu

Adverb -canditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria