Declension table of ?canditavat

Deva

MasculineSingularDualPlural
Nominativecanditavān canditavantau canditavantaḥ
Vocativecanditavan canditavantau canditavantaḥ
Accusativecanditavantam canditavantau canditavataḥ
Instrumentalcanditavatā canditavadbhyām canditavadbhiḥ
Dativecanditavate canditavadbhyām canditavadbhyaḥ
Ablativecanditavataḥ canditavadbhyām canditavadbhyaḥ
Genitivecanditavataḥ canditavatoḥ canditavatām
Locativecanditavati canditavatoḥ canditavatsu

Compound canditavat -

Adverb -canditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria