Declension table of ?canditā

Deva

FeminineSingularDualPlural
Nominativecanditā candite canditāḥ
Vocativecandite candite canditāḥ
Accusativecanditām candite canditāḥ
Instrumentalcanditayā canditābhyām canditābhiḥ
Dativecanditāyai canditābhyām canditābhyaḥ
Ablativecanditāyāḥ canditābhyām canditābhyaḥ
Genitivecanditāyāḥ canditayoḥ canditānām
Locativecanditāyām canditayoḥ canditāsu

Adverb -canditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria