Declension table of ?candita

Deva

MasculineSingularDualPlural
Nominativecanditaḥ canditau canditāḥ
Vocativecandita canditau canditāḥ
Accusativecanditam canditau canditān
Instrumentalcanditena canditābhyām canditaiḥ canditebhiḥ
Dativecanditāya canditābhyām canditebhyaḥ
Ablativecanditāt canditābhyām canditebhyaḥ
Genitivecanditasya canditayoḥ canditānām
Locativecandite canditayoḥ canditeṣu

Compound candita -

Adverb -canditam -canditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria